Download Venkata Kavi app
Bhargavi Balasubramanian & Vishaal Sapuram (Chitravina)
Ānandabhairavi | Khaṇḍa tripuṭa (2 kaḷai) |
P |
yōga yōgēshvari tripura vāsini yōjaya māmapi tava pāda padma moolē muni janānukoolē shree vidyā |
AP |
tyāgēsha hrdayēshvari prasiddha chaturdasha kōṇēshvari bhōga mōkṣha varadāyaki sarva sowbhāgya dāyaka chakrēshvari |
MK |
āgamadi sakala shāstrārtha roopē akhila bhuvana pālita vara pratāpē nāgaratna tāḷa patra kanakābhē natajana mana para karuṇāyutē shōbhē |
C |
sampradāya yōgini parivārē sadāshiva hrdaya vihārē hamsatoolikā talpa sārē mahāmāyā mantrārtha sārē ēkāmra tarumoolē shree kānchipura kṣhētrē pavitrē tāmra varṇānga matanga muni putrē sucharitrē |
MK |
eem kāra kāma kalā mantra vihārē eeshwara tatva vichārē ānandādi adhikaraṇa bhāva bhuvanātmakānanda roopa chaturdasha prākārē |
आनन्दभैरवि | खण्ड त्रिपुट |
प |
योग योगेश्वरी त्रिपुर वासिनि योजय मामपि तव पाद पद्म मूले मुनिजनानुकूले श्री विद्या |
अप |
त्यागेश हृदयेश्वरी प्रसिद्ध चतुर्दश कोणेश्वरी भोग मोक्ष वरदायकि सर्व सौभाग्य दायक चक्रेश्वरी |
मक |
आगमादि सकल शास्त्रार्थ रूपे अखिल भुवन पालित वर प्रतापे नाग रत्न ताल पत्र कनकाभे नत जन मनपर करुणायुते शोभे |
च |
सम्प्रदाय योगिनि परिवारे सदाशिव हृदय विहारे हम्स तूलिका तल्प सारे महा माया मन्त्रार्थ सारे एकाम्र तरु मूले श्री काञ्चि पुर क्षेत्रे पवित्रे ताम्र वर्णांग मतंग मुनि पुत्रे सुचरित्रे |
मक |
ईंकार कामकला मन्त्र विहारे ईश्वर तत्व विचारे आनन्दादि अधिकरण भाव भुवनात्मकानन्द रूप चतुर्दश प्राकारे |
Ānandabhairavi | Khaṇḍa tripuṭa (2 kaḷai) |
P |
yōga yōgēshvari tripura vāsini yōjaya māmapi tava pāda padma moolē muni janānukoolē shree vidyā |
AP |
tyāgēsha hrdayēshvari prasiddha chaturdasha kōṇēshvari bhōga mōkṣha varadāyaki sarva sowbhāgya dāyaka chakrēshvari |
MK |
āgamadi sakala shāstrārtha roopē akhila bhuvana pālita vara pratāpē nāgaratna tāḷa patra kanakābhē natajana mana para karuṇāyutē shōbhē |
C |
sampradāya yōgini parivārē sadāshiva hrdaya vihārē hamsatoolikā talpa sārē mahāmāyā mantrārtha sārē ēkāmra tarumoolē shree kānchipura kṣhētrē pavitrē tāmra varṇānga matanga muni putrē sucharitrē |
MK |
eem kāra kāma kalā mantra vihārē eeshwara tatva vichārē ānandādi adhikaraṇa bhāva bhuvanātmakānanda roopa chaturdasha prākārē |
आनन्दभैरवि | खण्ड त्रिपुट |
प |
योग योगेश्वरी त्रिपुर वासिनि योजय मामपि तव पाद पद्म मूले मुनिजनानुकूले श्री विद्या |
अप |
त्यागेश हृदयेश्वरी प्रसिद्ध चतुर्दश कोणेश्वरी भोग मोक्ष वरदायकि सर्व सौभाग्य दायक चक्रेश्वरी |
मक |
आगमादि सकल शास्त्रार्थ रूपे अखिल भुवन पालित वर प्रतापे नाग रत्न ताल पत्र कनकाभे नत जन मनपर करुणायुते शोभे |
च |
सम्प्रदाय योगिनि परिवारे सदाशिव हृदय विहारे हम्स तूलिका तल्प सारे महा माया मन्त्रार्थ सारे एकाम्र तरु मूले श्री काञ्चि पुर क्षेत्रे पवित्रे ताम्र वर्णांग मतंग मुनि पुत्रे सुचरित्रे |
मक |
ईंकार कामकला मन्त्र विहारे ईश्वर तत्व विचारे आनन्दादि अधिकरण भाव भुवनात्मकानन्द रूप चतुर्दश प्राकारे |