Download Venkata Kavi app
Nisha Rajagopalan
Shahāna | Ādi |
P |
vāsudēvāya namō namastē sarva bhootakṣhayāya |
MK |
vanamāla dhara sundara kandarāya maṇi gaṇa bhooṣhaṇa bhooṣhitāya mādhavāya madhusoodanāya vara nāradādi muni poojitāya para |
AP |
āsura mada haraṇa krṣhṇāya ananta shaktyāya namō namastē bhāsaka bhāsakāya vrajēshāya bhava bhaya haraṇāruṇa charaṇāya |
MK |
vāsita kanakāmbarāya nidhuvana vara rasa madhukara pramudita mukhāya rāsa lōka vraja yuvati janamukha navadaḷa sowrabha sanga tungāya |
C |
sharadudanchita pāṭalee daḷa sowrabha parivādi lōchanāya sakala vēda vēdāntāṭavi charitāpavrta pādāmbujāya parama karuṇārasamaya vikasita pankēruha prasanna vadanāya bhāvarāga muraḷee rava nināda bhakta manōharaṇāya krṣhṇāya |
MK |
parimaḷa ulabha lavanga sadanāya bhāgadhēya jana madana madanāya bhujaga phaṇamaṇi tarala padānguli bhooṣhaṇa naṭavara vēṣhaṇāya para |
शहाना | आदि |
प |
वासुदेवाय नमो नमस्ते सर्व भूतक्षयाय |
मक |
वनमालाधर सुन्दर कन्दराय मणिगण भूषण भूषिताय माधवाय मधुसूदनाय वर नारदादि मुनि पूजिताय पर |
अप |
आसुर मद हरणाय कृष्णाय अनन्त शक्त्याय नमो नमस्ते भासक भासकाय व्रजेशाय भव भय हरणारुण चरणाय |
मक |
वासित कनकाम्बराय निधुवन वर रस मधुकर प्रमुदित मुखाय रास लोक व्रज युवती जनमुख नवदल सौरभ संग तुंगाय |
च |
शरदुदञ्चित पाटलीदल सौरभ परिवादि लोचनाय सकल वेद वेदान्ताटवी चरित अपवृत पदाम्बुजाय परम करुणारसमय विकसित पंकेरुह प्रसन्न वदनाय भाव राग मुरलीरव निनाद भक्तमनोहरणाय कृष्णाय |
मक |
परिमल उलभ लवंग सदनाय भागधेय जन मदन मदनाय भुजग फणमणि तरल पदांगुलि भूषण नटवर वेषणाय पर |
Shahāna | Ādi |
P |
vāsudēvāya namō namastē sarva bhootakṣhayāya |
MK |
vanamāla dhara sundara kandarāya maṇi gaṇa bhooṣhaṇa bhooṣhitāya mādhavāya madhusoodanāya vara nāradādi muni poojitāya para |
AP |
āsura mada haraṇa krṣhṇāya ananta shaktyāya namō namastē bhāsaka bhāsakāya vrajēshāya bhava bhaya haraṇāruṇa charaṇāya |
MK |
vāsita kanakāmbarāya nidhuvana vara rasa madhukara pramudita mukhāya rāsa lōka vraja yuvati janamukha navadaḷa sowrabha sanga tungāya |
C |
sharadudanchita pāṭalee daḷa sowrabha parivādi lōchanāya sakala vēda vēdāntāṭavi charitāpavrta pādāmbujāya parama karuṇārasamaya vikasita pankēruha prasanna vadanāya bhāvarāga muraḷee rava nināda bhakta manōharaṇāya krṣhṇāya |
MK |
parimaḷa ulabha lavanga sadanāya bhāgadhēya jana madana madanāya bhujaga phaṇamaṇi tarala padānguli bhooṣhaṇa naṭavara vēṣhaṇāya para |
शहाना | आदि |
प |
वासुदेवाय नमो नमस्ते सर्व भूतक्षयाय |
मक |
वनमालाधर सुन्दर कन्दराय मणिगण भूषण भूषिताय माधवाय मधुसूदनाय वर नारदादि मुनि पूजिताय पर |
अप |
आसुर मद हरणाय कृष्णाय अनन्त शक्त्याय नमो नमस्ते भासक भासकाय व्रजेशाय भव भय हरणारुण चरणाय |
मक |
वासित कनकाम्बराय निधुवन वर रस मधुकर प्रमुदित मुखाय रास लोक व्रज युवती जनमुख नवदल सौरभ संग तुंगाय |
च |
शरदुदञ्चित पाटलीदल सौरभ परिवादि लोचनाय सकल वेद वेदान्ताटवी चरित अपवृत पदाम्बुजाय परम करुणारसमय विकसित पंकेरुह प्रसन्न वदनाय भाव राग मुरलीरव निनाद भक्तमनोहरणाय कृष्णाय |
मक |
परिमल उलभ लवंग सदनाय भागधेय जन मदन मदनाय भुजग फणमणि तरल पदांगुलि भूषण नटवर वेषणाय पर |