Download Venkata Kavi app

Get it on Google Play
Get it on App Store

Follow us on

 / vānchhasi yadi

Index of Compositions

vānchhasi yadi

  1. Transliteration guide for the Sanskrit, Tamil & Marathi compositions
  2. * - Lyrical authenticity under research
  3. ** - Raga / Tala / authentic notations are being sought

vanchhasi yadi kushalam - kalyani

Anahita & Apoorva

Abilash Giri Prasad

Vintage Virtuosos

Kalyāṇi          Navāvaraṇa dhyāna krti
Ādi

 

P

vānchhasi yadi kushalam mānasa

MK

paramānanda rasa sindhu madhya maṇi bindu chakra nilayām nirantaram 

dhyāyēta shree kāmākṣheem 

AP

kānchi nagara vihārām shiva

kalyāṇa guṇa gaṇa sārām 

MK

kamaneeya kalpita nija māyayā kāraṇa kārya vidhāyaka dheerām 

C

nijamōda sadā ramaṇeeya shivā-

mrta nāma japām subhagām 

gajamukha guruguha vinutām sumukhām

karuṇā puṣhpita kalpa latām

MK

gāna kalā kushalām avabōdhana gandharva samārādhita susvara 

māṇikya manōhara veeṇā dharaṇām suranuta saraseeruha charaṇām 

कल्याणि         नवावरण ध्यान कृति 
आदि

 

वाञ्छसि यदि कुशलम् मानस 

मक

परमानन्द रस सिंधु मध्य मणि बिन्दु चक्र निलयाम् निरन्तरम् 

ध्यायेत श्री कामाक्षीम्

अप

काञ्चि नगर विहाराम् शिव कल्याण गुण गण साराम् 

मक

कमनीय कल्पित निज मायया कारण कार्य विधायक धीराम् 


निज मोद सदा रमणीय शिवा-

मृत नाम जपाम् सुभगाम् 

गज मुख गुरुगुह विनुताम् सुमुखाम्

करुणा पुष्पित कल्प लताम् 

मक

गान कला कुशलाम् अवबोधन गन्धर्व समाराधित सुस्वर 

माणिक्य मनोहर वीणा धरणाम् सुरनुत सरसीरुह चरणाम् 

Kalyāṇi          Navāvaraṇa dhyāna krti
Ādi

 

P

vānchhasi yadi kushalam mānasa

MK

paramānanda rasa sindhu madhya maṇi bindu chakra nilayām nirantaram 

dhyāyēta shree kāmākṣheem 

AP

kānchi nagara vihārām shiva

kalyāṇa guṇa gaṇa sārām 

MK

kamaneeya kalpita nija māyayā kāraṇa kārya vidhāyaka dheerām 

C

nijamōda sadā ramaṇeeya shivā-

mrta nāma japām subhagām 

gajamukha guruguha vinutām sumukhām

karuṇā puṣhpita kalpa latām

MK

gāna kalā kushalām avabōdhana gandharva samārādhita susvara 

māṇikya manōhara veeṇā dharaṇām suranuta saraseeruha charaṇām 

कल्याणि         नवावरण ध्यान कृति 
आदि

 

वाञ्छसि यदि कुशलम् मानस 

मक

परमानन्द रस सिंधु मध्य मणि बिन्दु चक्र निलयाम् निरन्तरम् 

ध्यायेत श्री कामाक्षीम्

अप

काञ्चि नगर विहाराम् शिव कल्याण गुण गण साराम् 

मक

कमनीय कल्पित निज मायया कारण कार्य विधायक धीराम् 


निज मोद सदा रमणीय शिवा-

मृत नाम जपाम् सुभगाम् 

गज मुख गुरुगुह विनुताम् सुमुखाम्

करुणा पुष्पित कल्प लताम् 

मक

गान कला कुशलाम् अवबोधन गन्धर्व समाराधित सुस्वर 

माणिक्य मनोहर वीणा धरणाम् सुरनुत सरसीरुह चरणाम्