Download Venkata Kavi app
| Reetigowḷa | Ādi | 
| P | svāgatam kushalam amba varadē svāgatam kushalam amba namastē | 
| MK | saraseeruha bhavanē pālita tribhuvanē hamsa gamanē | 
| AP | bhāgadhēya ākhaṇḍalārchita pankajānghri yugaḷē kamalē nāgarāja phaṇā maṇi gaṇa pari – ṇāma sundarānga sakalē | 
| MK | navanidhi sudhā kumbha nidhi vidu nidhi ramaṇeeya mādhava mukha sannidhi suvarṇa nidhi dhēnu nidhi shōbhaneeya bhakti nidhi mukti nidhi varadē | 
| C | shree ramā bhārgavi sindhu kāmini shreenivāsa ullāsa bhāmini sāra rasa mayānanda dāyini sakala lōka rakshaṇa guṇa shālini | 
| MK | santāna dhairya dhānya gajalakshmi dhana lakshmi vara lakshmi mahālakshmi sindoora tilaka lakshmi guṇa lakshmi jaya lakshmi jaya vijayee bhava lakshmi | 
| रीतिगौल | आदि | 
| प | स्वागतम् कुशलम् अम्ब वरदे स्वागतम् कुशलम् अम्ब नमस्ते | 
| मक | सरसीरुह भवने पालित त्रिभुवने हम्स गमने | 
| अप | भागधेय आखण्डलार्चित पंकजांघ्रि युगले कमले नागराज फणा मणि गण परि- णाम सुन्दारांग सकले | 
| च | नवनिधि सुधानिधि कुम्भ निधि विदु निधि रमणीय माधव मुख सन्निधि सुवर्ण निधि धेनु निधि शोभनीय भक्ति निधि मुक्ति निधि वरदे | 
| च | श्री रमा भार्गवी सिन्धु कामिनि श्रीनिवास उल्लास भामिनि सार रस मयानन्द दायिनि सकल लोक रक्षण गुण शालिनि | 
| मक | सन्तान धैर्य धान्य गजलक्ष्मि धनलक्ष्मि वरलक्ष्मि महालक्ष्मि सिन्दूर तिलक लक्ष्मि गुण लक्ष्मि जयलक्ष्मि जय विजयी भव लक्ष्मि | 
| Reetigowḷa | Ādi | 
| P | svāgatam kushalam amba varadē svāgatam kushalam amba namastē | 
| MK | saraseeruha bhavanē pālita tribhuvanē hamsa gamanē | 
| AP | bhāgadhēya ākhaṇḍalārchita pankajānghri yugaḷē kamalē nāgarāja phaṇā maṇi gaṇa pari – ṇāma sundarānga sakalē | 
| MK | navanidhi sudhā kumbha nidhi vidu nidhi ramaṇeeya mādhava mukha sannidhi suvarṇa nidhi dhēnu nidhi shōbhaneeya bhakti nidhi mukti nidhi varadē | 
| C | shree ramā bhārgavi sindhu kāmini shreenivāsa ullāsa bhāmini sāra rasa mayānanda dāyini sakala lōka rakshaṇa guṇa shālini | 
| MK | santāna dhairya dhānya gajalakshmi dhana lakshmi vara lakshmi mahālakshmi sindoora tilaka lakshmi guṇa lakshmi jaya lakshmi jaya vijayee bhava lakshmi | 
| रीतिगौल | आदि | 
| प | स्वागतम् कुशलम् अम्ब वरदे स्वागतम् कुशलम् अम्ब नमस्ते | 
| मक | सरसीरुह भवने पालित त्रिभुवने हम्स गमने | 
| अप | भागधेय आखण्डलार्चित पंकजांघ्रि युगले कमले नागराज फणा मणि गण परि- णाम सुन्दारांग सकले | 
| च | नवनिधि सुधानिधि कुम्भ निधि विदु निधि रमणीय माधव मुख सन्निधि सुवर्ण निधि धेनु निधि शोभनीय भक्ति निधि मुक्ति निधि वरदे | 
| च | श्री रमा भार्गवी सिन्धु कामिनि श्रीनिवास उल्लास भामिनि सार रस मयानन्द दायिनि सकल लोक रक्षण गुण शालिनि | 
| मक | सन्तान धैर्य धान्य गजलक्ष्मि धनलक्ष्मि वरलक्ष्मि महालक्ष्मि सिन्दूर तिलक लक्ष्मि गुण लक्ष्मि जयलक्ष्मि जय विजयी भव लक्ष्मि |