Download Venkata Kavi app
| Suraṭi | Ādi |
| P |
shree chakra mātangini dēvadēva vandini shailēndra nandini shivabhāgā nandini kānta nirantara kadambavana ranjani kāmakōṭi kalāpeeṭha virājini |
| AP |
bhoo chakra mēru nikētanē bhuvanēshvari hamsagamanē puruhoota jāyā poojita charaṇē pullāravinda nayanē māmava |
| C |
bhavāni madhuravāṇi shukapāṇi nuta ramāvāṇi pāshānksha- |
| 1 |
jaya jaya jaya jaya nata vāṇi namō namastē jaya shukapāṇi namō namastē jaya madhuravaṇi namō namastē pāshankushadharaṇē kalāvikalā kampita lōla chāmarē |
| 2 |
panchāyatana sanātana poojana pāvana bhāvanākṣhari lōlana padmāsana dhyāna manana dhāraṇa sēvana dheera nirantara vinutē |
| 3 |
kamalāpura sadanē kamaneeya vadanē karuṇāyata nayanē kara kanjanēkṣhu dhanurākrta gambheera madhukaiṭabha sadanē gangā bhujanga kamala vairi dhara jaṭā makuṭa kallōla vilōkya karādhurukrama lōlē nidhuvana sheelē sa nigama lōlē jaya jaya |
| 4 |
lalitē lāvaṇya sāramangaḷa vigrahē kalpalatikē lakāra lālana tatva nirāmayi hcinmayi lambōdara guruguha janani lalāma marakata lalāyata lalāṭa sindoora tilakē laghutara svargāpavarga sukhadāyini sumatē mahādēvi sarasijākṣhi |
| शुरटि | आदि |
| प |
श्री चक्रमातङ्गिनि देव देव वन्दिनि शैलेन्द्रनन्दिनि शिवभागनन्दिनि कान्त- निरन्तरकदम्बवन रञ्जनि कामकोटि कलापीठविराजिनि |
| अप |
भूचक्रमेरुनिकेतने भुवनेश्वरि हंसगमने पुरुहूतजायापूजित चरणे फुल्लारविन्दनयने मामव |
| च |
भवानि मधरवाणि शुकपाणि नुतरमावाणि |
| १ |
जय जय जय जयनतवाणि नमो नमस्ते जयशुकपाणि नमो नमस्ते जयमधुरवाणि नमो नमस्ते पाशांकुशधरणे कलाविकलाकम्पित लोल चामरे |
| २ |
पञ्चायतन सनातन पूजन पावन भावनाक्षरीलोलन पद्मासन ध्यान मनन धारण सेवन धीर निरन्तरविनते |
| ३ |
कमलापुसदने कमनीयवदने करुणायतनयने कर- काञ्चनेक्षुधनुराकृत गम्भीर मधुकैटभसदने गङ्गाभुजंग कमलवैरिधर जटामकुट कल्लोलविलोक्य करादुरुक्रमलोले निधुवनशीले सनिगमलोले जय जय |
| ४ |
ललिते लावण्यसारमङ्गल विग्रहे कल्पलतिके लकारलालनतत्व निरामयि चिन्मयि लम्बोदर गुरुगुह जनजि ललाममरकत ललायत ललाट सिन्दूर तिलके लघुतर- स्वर्गापवर्ग सुखदायिनि सुमते महादेवि सरसिजाक्षि |
| Suraṭi | Ādi |
| P |
shree chakra mātangini dēvadēva vandini shailēndra nandini shivabhāgā nandini kānta nirantara kadambavana ranjani kāmakōṭi kalāpeeṭha virājini |
| AP |
bhoo chakra mēru nikētanē bhuvanēshvari hamsagamanē puruhoota jāyā poojita charaṇē pullāravinda nayanē māmava |
| C |
bhavāni madhuravāṇi shukapāṇi nuta ramāvāṇi pāshānksha- |
| 1 |
jaya jaya jaya jaya nata vāṇi namō namastē jaya shukapāṇi namō namastē jaya madhuravaṇi namō namastē pāshankushadharaṇē kalāvikalā kampita lōla chāmarē |
| 2 |
panchāyatana sanātana poojana pāvana bhāvanākṣhari lōlana padmāsana dhyāna manana dhāraṇa sēvana dheera nirantara vinutē |
| 3 |
kamalāpura sadanē kamaneeya vadanē karuṇāyata nayanē kara kanjanēkṣhu dhanurākrta gambheera madhukaiṭabha sadanē gangā bhujanga kamala vairi dhara jaṭā makuṭa kallōla vilōkya karādhurukrama lōlē nidhuvana sheelē sa nigama lōlē jaya jaya |
| 4 |
lalitē lāvaṇya sāramangaḷa vigrahē kalpalatikē lakāra lālana tatva nirāmayi hcinmayi lambōdara guruguha janani lalāma marakata lalāyata lalāṭa sindoora tilakē laghutara svargāpavarga sukhadāyini sumatē mahādēvi sarasijākṣhi |
| शुरटि | आदि |
| प |
श्री चक्रमातङ्गिनि देव देव वन्दिनि शैलेन्द्रनन्दिनि शिवभागनन्दिनि कान्त- निरन्तरकदम्बवन रञ्जनि कामकोटि कलापीठविराजिनि |
| अप |
भूचक्रमेरुनिकेतने भुवनेश्वरि हंसगमने पुरुहूतजायापूजित चरणे फुल्लारविन्दनयने मामव |
| च |
भवानि मधरवाणि शुकपाणि नुतरमावाणि |
| १ |
जय जय जय जयनतवाणि नमो नमस्ते जयशुकपाणि नमो नमस्ते जयमधुरवाणि नमो नमस्ते पाशांकुशधरणे कलाविकलाकम्पित लोल चामरे |
| २ |
पञ्चायतन सनातन पूजन पावन भावनाक्षरीलोलन पद्मासन ध्यान मनन धारण सेवन धीर निरन्तरविनते |
| ३ |
कमलापुसदने कमनीयवदने करुणायतनयने कर- काञ्चनेक्षुधनुराकृत गम्भीर मधुकैटभसदने गङ्गाभुजंग कमलवैरिधर जटामकुट कल्लोलविलोक्य करादुरुक्रमलोले निधुवनशीले सनिगमलोले जय जय |
| ४ |
ललिते लावण्यसारमङ्गल विग्रहे कल्पलतिके लकारलालनतत्व निरामयि चिन्मयि लम्बोदर गुरुगुह जनजि ललाममरकत ललायत ललाट सिन्दूर तिलके लघुतर- स्वर्गापवर्ग सुखदायिनि सुमते महादेवि सरसिजाक्षि |