Download Venkata Kavi app

Get it on Google Play
Get it on App Store

Follow us on

 / rāga rasānanda

Index of Compositions

rāga rasānanda

  1. Transliteration guide for the Sanskrit, Tamil & Marathi compositions
  2. * - Lyrical authenticity under research
  3. ** - Raga, Tala and authentic notations are being sought

Raga rasananda - Hamsageervani

Pathangi Brothers (Dathre & Dhruv)

Hamsageervāṇi Ādi

 

P

rāga rasānanda narttana (anu)

rāga rasānanda narttana vraja

lalanā sāmājika brndāraka  

AP

sāgarālaya kāḷeeya

darpa haraṇa gōpee manōramaṇa

C

sammānita surāsura bhoosura

sānurāga vaibhava

hamsageervāṇi rāga bhāva

nāda svarāvaḷi vibhava

nanda nandana yashōdā cchandana

ramaṇeeya guṇārnava

lalita nayana lavatanēna kreeta

rādhā mānasa parābhava

MK

vamsheerava kānana sakala bhuvana samsēvana pālana rathi khēlana

kamsa vamsha dhvamsana muniranjana samsāra ghōra bhaya bhanjana

 

हम्सगीर्वाणि आदि

 

राग रसानन्द नर्तन (अनु)

राग रसानन्द नर्तन  व्रज

ललना सामाजिक बृन्दारक

अप

सागरालय कालीय
दर्पहरण गोपि मनोरमण

सम्मानितासुर सुर भूसुर

सानुराग वैभव

हम्स गीर्वाणि राग भाव

नाद स्वरावलि विभव

नन्द नन्दन राधा छन्दन

रमणीय गुणार्नव 

ललित नयन लवतनेन क्रीत

राधा मानस पराभव

मक

वंशीरव कानन सकलभुवन सम्सेवन पालन रथिखेलन

कम्सवंश ध्वम्सन मुनि रञ्जन  सम्‌सार घोर भय भञ्जन

 

Hamsageervāṇi Ādi

 

P

rāga rasānanda narttana (anu)

rāga rasānanda narttana vraja

lalanā sāmājika brndāraka  

AP

sāgarālaya kāḷeeya

darpa haraṇa gōpee manōramaṇa

C

sammānita surāsura bhoosura

sānurāga vaibhava

hamsageervāṇi rāga bhāva

nāda svarāvaḷi vibhava

nanda nandana yashōdā cchandana

ramaṇeeya guṇārnava

lalita nayana lavatanēna kreeta

rādhā mānasa parābhava

MK

vamsheerava kānana sakala bhuvana samsēvana pālana rathi khēlana

kamsa vamsha dhvamsana muniranjana samsāra ghōra bhaya bhanjana

 

हम्सगीर्वाणि आदि

 

राग रसानन्द नर्तन (अनु)

राग रसानन्द नर्तन  व्रज

ललना सामाजिक बृन्दारक

अप

सागरालय कालीय
दर्पहरण गोपि मनोरमण

सम्मानितासुर सुर भूसुर

सानुराग वैभव

हम्स गीर्वाणि राग भाव

नाद स्वरावलि विभव

नन्द नन्दन राधा छन्दन

रमणीय गुणार्नव 

ललित नयन लवतनेन क्रीत

राधा मानस पराभव

मक

वंशीरव कानन सकलभुवन सम्सेवन पालन रथिखेलन

कम्सवंश ध्वम्सन मुनि रञ्जन  सम्‌सार घोर भय भञ्जन