Download Venkata Kavi app

Get it on Google Play
Get it on App Store

Follow us on

 / padmini vallabha

Index of Compositions

padmini vallabha

Oottukkadu
  1. Transliteration guide for the Sanskrit, Tamil & Marathi compositions
  2. * - Lyrical authenticity under research
  3. ** - Raga / Tala / authentic notations are being sought

padmini vallabha - dhanyashi

Savita Narasimhan

Savita Narasimhan

Dhanyāshi Ādi

 

P

padmini vallabha dēhi pradēhi

MK

pāpatama hara tapana graharāja bhāgavatajana hitakara tavapada 

bhakti sudhārasam dēhi mām pāhi shree 

AP

tatvāchamana sarvagnyāna

shree vidyōpāsana vivaraṇa virōchana 

MK

satya dharma paripālana karuṇāsāgara vikasita sārasa charaṇa 

sapta turanga rathāntara gamana cchāyā mukha ramaṇa lōka jeevana

C

mahā padmāṭavee poorva bhāgē prakāsha

vartooḷākāra analārgya pātra adhi kāriṇē

sahasrāmshu mālā dhāriṇē 

tapinyādi dvādashakalā roopiṇē 

shree hari shankara brahmmātmaṇē

dēva raghu vamshōtteerṇa kāriṇē

MK

ahankāra mada viṣhangādi hara navāvaraṇa sanchāriṇē 

matangādi nuta parandhāma jaya bhava sāgara bhaya nivāriṇē shree

धन्याशि आदि

 

पद्मिनि वल्लभ देहि प्रदेहि

पापतमहर तपन गृहराज

भागवतजन हितकर तव पद

भक्ति सधुारसम् देहि माम् पाहि 

अप

तत्वाचमन सर्व ज्ञान - श्री

विद्याोपासन विवरण  विरोचन

मका

सत्यधर्म परिपालन करुणासागर विकसित सारस चरणा

सप्त तुरंग रथान्तर गमन छायामुख रमण लोक जीवन

महा पद्माटवि पूर्वभागे प्रकाश वर्तूलाकार

अनलार्ग्य पात्रादि कारिणे

सहस्राम्शु माला धारिणे

तपिन्यादि द्वादश कलारूपिणे

श्री हरि शंकर ब्रह्मात्मने 

देव रघुवंशोत्तीर्ण कारिणे

मका

अहंकारमद विषंगादि हर नवावरण सञ्चारिणे

मतंगादि नुत परन्धाम जय भवसागर निवारिणे

Dhanyāshi Ādi

 

P

padmini vallabha dēhi pradēhi

MK

pāpatama hara tapana graharāja bhāgavatajana hitakara tavapada 

bhakti sudhārasam dēhi mām pāhi shree 

AP

tatvāchamana sarvagnyāna

shree vidyōpāsana vivaraṇa virōchana 

MK

satya dharma paripālana karuṇāsāgara vikasita sārasa charaṇa 

sapta turanga rathāntara gamana cchāyā mukha ramaṇa lōka jeevana

C

mahā padmāṭavee poorva bhāgē prakāsha

vartooḷākāra analārgya pātra adhi kāriṇē

sahasrāmshu mālā dhāriṇē 

tapinyādi dvādashakalā roopiṇē 

shree hari shankara brahmmātmaṇē

dēva raghu vamshōtteerṇa kāriṇē

MK

ahankāra mada viṣhangādi hara navāvaraṇa sanchāriṇē 

matangādi nuta parandhāma jaya bhava sāgara bhaya nivāriṇē shree

धन्याशि आदि

 

पद्मिनि वल्लभ देहि प्रदेहि

पापतमहर तपन गृहराज

भागवतजन हितकर तव पद

भक्ति सधुारसम् देहि माम् पाहि 

अप

तत्वाचमन सर्व ज्ञान - श्री

विद्याोपासन विवरण  विरोचन

मका

सत्यधर्म परिपालन करुणासागर विकसित सारस चरणा

सप्त तुरंग रथान्तर गमन छायामुख रमण लोक जीवन

महा पद्माटवि पूर्वभागे प्रकाश वर्तूलाकार

अनलार्ग्य पात्रादि कारिणे

सहस्राम्शु माला धारिणे

तपिन्यादि द्वादश कलारूपिणे

श्री हरि शंकर ब्रह्मात्मने 

देव रघुवंशोत्तीर्ण कारिणे

मका

अहंकारमद विषंगादि हर नवावरण सञ्चारिणे

मतंगादि नुत परन्धाम जय भवसागर निवारिणे