Download Venkata Kavi app
Chitravina N Ravikiran
| Punnāgavarāḷi | 9th āvarṇa Krti | Ādi | 
| P | natajana kalpavallee avanata sarvānanda maya chakra mahā peeṭha nilayē sadā vitara vitara tava sudhākara drṣhṭim mayi marakatamayi | 
| AP | smita chāru nava malli (manda) daḷa dhavaḷa mukha kamalavallee | 
| MK | shatamakhādi sura poojita samasta chakrēshvari paramēsha manōhari parāparāti rahasya yōgini mahā tripurasundari māhēshvari | 
| C | chidākāra tarangānanda ratnākarē shreekarē sadā divya mānava yōgi gaṇa guru maṇḍalē sumangalē shiva gaṇa nata pāda padma yugalē vikalē sudhā sindhu sama shōbhita shreepura bindu madhyē sharadindu mukhē | 
| MK | sadāchāra bhoosura sura sajjana nāradādi gandharva ghōṣhapara sāra sāra navāvaraṇa gāna dhyāna yōga japa tapa rasikē | 
| पुन्नागवरालि | मिश्र चापु | 
| प | नतजन कल्पवल्ली अवनत सर्वानन्दमय चक्र महा पीठनिलये सदा वितर वितर तव सुधाकर दृष्टिम् मयि मरकत मयि | 
| अप | स्मित चारु नव मल्लि (मन्द) दल धवल मुख कमलवल्लि | 
| मक | शतमकादि सुर पूजित समस्त चक्रेश्वरि परमेश मनोहरि परापराति रहस्य योगिनि महात्रिपुर सुन्दरि महेश्वरि | 
| च | चिदाकार तरंगानन्द रत्नाकरे श्रीकरे सदा दिव्य मानव योगिगण गुरु मण्डले सुमंगले शिव गण नत पाद पद्म युगले विकले सुधा सिंधु सम शोभित श्रीपुर बिंदु मध्ये शरदिन्दु मखे | 
| मक | सदाचार भूसुर सुर सज्जन नारदादि गन्धर्व घोषपर सार सार नवावरण गान ध्यान योग जप तप रंसिके | 
| Punnāgavarāḷi | 9th āvarṇa Krti | Ādi | 
| P | natajana kalpavallee avanata sarvānanda maya chakra mahā peeṭha nilayē sadā vitara vitara tava sudhākara drṣhṭim mayi marakatamayi | 
| AP | smita chāru nava malli (manda) daḷa dhavaḷa mukha kamalavallee | 
| MK | shatamakhādi sura poojita samasta chakrēshvari paramēsha manōhari parāparāti rahasya yōgini mahā tripurasundari māhēshvari | 
| C | chidākāra tarangānanda ratnākarē shreekarē sadā divya mānava yōgi gaṇa guru maṇḍalē sumangalē shiva gaṇa nata pāda padma yugalē vikalē sudhā sindhu sama shōbhita shreepura bindu madhyē sharadindu mukhē | 
| MK | sadāchāra bhoosura sura sajjana nāradādi gandharva ghōṣhapara sāra sāra navāvaraṇa gāna dhyāna yōga japa tapa rasikē | 
| पुन्नागवरालि | मिश्र चापु | 
| प | नतजन कल्पवल्ली अवनत सर्वानन्दमय चक्र महा पीठनिलये सदा वितर वितर तव सुधाकर दृष्टिम् मयि मरकत मयि | 
| अप | स्मित चारु नव मल्लि (मन्द) दल धवल मुख कमलवल्लि | 
| मक | शतमकादि सुर पूजित समस्त चक्रेश्वरि परमेश मनोहरि परापराति रहस्य योगिनि महात्रिपुर सुन्दरि महेश्वरि | 
| च | चिदाकार तरंगानन्द रत्नाकरे श्रीकरे सदा दिव्य मानव योगिगण गुरु मण्डले सुमंगले शिव गण नत पाद पद्म युगले विकले सुधा सिंधु सम शोभित श्रीपुर बिंदु मध्ये शरदिन्दु मखे | 
| मक | सदाचार भूसुर सुर सज्जन नारदादि गन्धर्व घोषपर सार सार नवावरण गान ध्यान योग जप तप रंसिके |