Download Venkata Kavi app
Chitravina N Ravikiran
Punnāgavarāḷi |
9th āvarṇa Krti | Ādi |
P |
natajana kalpavallee avanata sarvānanda maya chakra mahā peeṭha nilayē sadā vitara vitara tava sudhākara drṣhṭim mayi marakatamayi |
AP |
smita chāru nava malli (manda) daḷa dhavaḷa mukha kamalavallee |
MK |
shatamakhādi sura poojita samasta chakrēshvari paramēsha manōhari parāparāti rahasya yōgini mahā tripurasundari māhēshvari |
C |
chidākāra tarangānanda ratnākarē shreekarē sadā divya mānava yōgi gaṇa guru maṇḍalē sumangalē shiva gaṇa nata pāda padma yugalē vikalē sudhā sindhu sama shōbhita shreepura bindu madhyē sharadindu mukhē |
MK |
sadāchāra bhoosura sura sajjana nāradādi gandharva ghōṣhapara sāra sāra navāvaraṇa gāna dhyāna yōga japa tapa rasikē |
पुन्नागवरालि |
मिश्र चापु |
प |
नतजन कल्पवल्ली अवनत सर्वानन्दमय चक्र महा पीठनिलये सदा वितर वितर तव सुधाकर दृष्टिम् मयि मरकत मयि |
अप |
स्मित चारु नव मल्लि (मन्द) दल धवल मुख कमलवल्लि |
मक |
शतमकादि सुर पूजित समस्त चक्रेश्वरि परमेश मनोहरि परापराति रहस्य योगिनि महात्रिपुर सुन्दरि महेश्वरि |
च |
चिदाकार तरंगानन्द रत्नाकरे श्रीकरे सदा दिव्य मानव योगिगण गुरु मण्डले सुमंगले शिव गण नत पाद पद्म युगले विकले सुधा सिंधु सम शोभित श्रीपुर बिंदु मध्ये शरदिन्दु मखे |
मक |
सदाचार भूसुर सुर सज्जन नारदादि गन्धर्व घोषपर सार सार नवावरण गान ध्यान योग जप तप रंसिके |
Punnāgavarāḷi |
9th āvarṇa Krti | Ādi |
P |
natajana kalpavallee avanata sarvānanda maya chakra mahā peeṭha nilayē sadā vitara vitara tava sudhākara drṣhṭim mayi marakatamayi |
AP |
smita chāru nava malli (manda) daḷa dhavaḷa mukha kamalavallee |
MK |
shatamakhādi sura poojita samasta chakrēshvari paramēsha manōhari parāparāti rahasya yōgini mahā tripurasundari māhēshvari |
C |
chidākāra tarangānanda ratnākarē shreekarē sadā divya mānava yōgi gaṇa guru maṇḍalē sumangalē shiva gaṇa nata pāda padma yugalē vikalē sudhā sindhu sama shōbhita shreepura bindu madhyē sharadindu mukhē |
MK |
sadāchāra bhoosura sura sajjana nāradādi gandharva ghōṣhapara sāra sāra navāvaraṇa gāna dhyāna yōga japa tapa rasikē |
पुन्नागवरालि |
मिश्र चापु |
प |
नतजन कल्पवल्ली अवनत सर्वानन्दमय चक्र महा पीठनिलये सदा वितर वितर तव सुधाकर दृष्टिम् मयि मरकत मयि |
अप |
स्मित चारु नव मल्लि (मन्द) दल धवल मुख कमलवल्लि |
मक |
शतमकादि सुर पूजित समस्त चक्रेश्वरि परमेश मनोहरि परापराति रहस्य योगिनि महात्रिपुर सुन्दरि महेश्वरि |
च |
चिदाकार तरंगानन्द रत्नाकरे श्रीकरे सदा दिव्य मानव योगिगण गुरु मण्डले सुमंगले शिव गण नत पाद पद्म युगले विकले सुधा सिंधु सम शोभित श्रीपुर बिंदु मध्ये शरदिन्दु मखे |
मक |
सदाचार भूसुर सुर सज्जन नारदादि गन्धर्व घोषपर सार सार नवावरण गान ध्यान योग जप तप रंसिके |