Download Venkata Kavi app
| Dēvamanōhari | Ādi | 
| P | lāli lāli rājagōpāla lāli vēṇugāna vilōla lāli dhara hamsa toolikā shayana lāli lāli vanamālikābharaṇa | 
| AP | leelā krṣhṭha gōpānganājana nirmala mānasa sadā vihāra nija madhurima vaibhōga para chandra mukha mangaḷa hari chhandana tilaka dhrta kandara tulasi maṇi bhooṣhaṇa nava nava bhāva rasōttama leela | 
| C | sānanda sananda sanakādi vara ananta munigaṇa mōhana roopa hē nanda sukumāra manōhara hitakara bhāṣhaṇa sallāpa ānandāmbudi vardhana gō- vardhana dharaṇa pratāpa tānanta dhimi tākiṭa takajhaṇu naṭana pada jeemutāpa ālōlānguḷi pallava jāla anukampana muraḷeedhara shōbha kōlāhala dēvamanohari rāga kutoohala gōpa bālānulāpa | 
| देवमनोहरि | आदि | 
| प | लालि राजगोपाल लालि वेणुगान विलोल लालि धर हंस तूलिका शयन लालि लालि वनमालिकाभरण | 
| अप | लीला कृष्ट गोपांगन जन निर्मल मानस लता विहार निज मधुरिम वैभोग पर चन्द्र मुख मंगल हरि छन्दन तिलक धृत कन्दर तुलसि मणि भूषण नव नव भाव रसोत्तम लील | 
| च | सानंद सनंद सनकादि वर अनन्त मुनिगण मोहन रूप हे नन्द सुकुमार मनोहर हितकर भाषण सल्लाप आनन्दाम्बुदि वर्धन गो - वर्धन धरण प्रताप तानन्द धिमि ताकिट तकझणु नटन पद जीमुताप आलोलांगुलि पल्लव जाल अनुकम्पन मुरलीधर शोभ कोलाहल देवमनोहरि राग कुतूहल गोपबालानुलाप | 
| Dēvamanōhari | Ādi | 
| P | lāli lāli rājagōpāla lāli vēṇugāna vilōla lāli dhara hamsa toolikā shayana lāli lāli vanamālikābharaṇa | 
| AP | leelā krṣhṭha gōpānganājana nirmala mānasa sadā vihāra nija madhurima vaibhōga para chandra mukha mangaḷa hari chhandana tilaka dhrta kandara tulasi maṇi bhooṣhaṇa nava nava bhāva rasōttama leela | 
| C | sānanda sananda sanakādi vara ananta munigaṇa mōhana roopa hē nanda sukumāra manōhara hitakara bhāṣhaṇa sallāpa ānandāmbudi vardhana gō- vardhana dharaṇa pratāpa tānanta dhimi tākiṭa takajhaṇu naṭana pada jeemutāpa ālōlānguḷi pallava jāla anukampana muraḷeedhara shōbha kōlāhala dēvamanohari rāga kutoohala gōpa bālānulāpa | 
| देवमनोहरि | आदि | 
| प | लालि राजगोपाल लालि वेणुगान विलोल लालि धर हंस तूलिका शयन लालि लालि वनमालिकाभरण | 
| अप | लीला कृष्ट गोपांगन जन निर्मल मानस लता विहार निज मधुरिम वैभोग पर चन्द्र मुख मंगल हरि छन्दन तिलक धृत कन्दर तुलसि मणि भूषण नव नव भाव रसोत्तम लील | 
| च | सानंद सनंद सनकादि वर अनन्त मुनिगण मोहन रूप हे नन्द सुकुमार मनोहर हितकर भाषण सल्लाप आनन्दाम्बुदि वर्धन गो - वर्धन धरण प्रताप तानन्द धिमि ताकिट तकझणु नटन पद जीमुताप आलोलांगुलि पल्लव जाल अनुकम्पन मुरलीधर शोभ कोलाहल देवमनोहरि राग कुतूहल गोपबालानुलाप |